Achyutam keshavam krishna damodaram LYRICS in hindi \ English with hindi meaning

Achyutam keshavam krishna damodaram LYRICS  in hindi


Achyutam keshavam krishna damodaram lyrics in hindi is a very popular bhajan in post i'll give you the lyrics of Achyutam keshavam in hindi \english\sanskrit if you find this post helpfull then please do share this post .



Achyutam keshavam LYRICS  in hindi 


अच्चुतम केशवं कृष्ण दामोदरं,

राम नारायणं जानकी बल्लभम ।


कौन कहता हे भगवान आते नहीं,

तुम भक्त मीरा के जैसे बुलाते नहीं।


कौन कहता है भगवान खाते नहीं,

बेर शबरी के जैसे खिलाते नहीं।


कौन कहता है भगवान सोते नहीं,

माँ यशोदा के जैसे सुलाते नहीं।


कौन कहता है भगवान नाचते नहीं,

गोपियों की तरह तुम नचाते नहीं।


नाम जपते चलो काम करते चलो,

हर समय कृष्ण का ध्यान करते चलो।


याद आएगी उनको कभी ना कभी,

कृष्ण दर्शन तो देंगे कभी ना कभी।


 Achyutam keshavam LYRICS IN ENGLISH 


Achyutam Keshavam Krishna Damodaram,

Ram Narayanam Janki Vallabham।


Kaun Kehte Hai Bhagwan Aate Nahi,

Tum Meera Ke Jaise Bulate Nahi।


Kaun Kehte Hai Bhawan Khate Nahi,

Ber Shabri Ke Jaise Khilate Nahi।


Kaun Kehte Hai Bhagwan Sote Nahi,

Maa Yashoda Ke Jaise Sulate Nahi।


Kaun Kehte Hai Bhagwan Nachte Nahi,

Gopiyo Ke Jaise Tum Nachate Nahi।


Naam Japte Chalo Kaam Karte Chalo,

Har Samay Krishna Ka Naam Dharte Chalo।


Yaad Aayegi Unko Kabhi Na Kabhi,

Krishna Darshan to Denge Kabhi Na Kabhi।


CLick here to get more bhajan lyrics 

Achyutam keshavam LYRICS IN SANSKRIT 

अच्युतं केशवं रामनारायणं

कृष्णदामोदरं वासुदेवं हरिम् ।

श्रीधरं माधवं गोपिकावल्लभं

जानकीनायकं रामचंद्रं भजे ॥


अच्युतं केशवं सत्यभामाधवं

माधवं श्रीधरं राधिकाराधितम् ।

इन्दिरामन्दिरं चेतसा सुन्दरं

देवकीनन्दनं नन्दजं सन्दधे 


विष्णवे जिष्णवे शाङ्खिने चक्रिणे

रुक्मिणिरागिणे जानकीजानये ।

बल्लवीवल्लभायार्चितायात्मने

कंसविध्वंसिने वंशिने ते नमः


कृष्ण गोविन्द हे राम नारायण

श्रीपते वासुदेवाजित श्रीनिधे ।

अच्युतानन्त हे माधवाधोक्षज

द्वारकानायक द्रौपदीरक्षक


राक्षसक्षोभितः सीतया शोभितो

दण्डकारण्यभूपुण्यताकारणः ।

लक्ष्मणेनान्वितो वानरौः सेवितो_

ऽगस्तसम्पूजितो राघव पातु माम्


धेनुकारिष्टकानिष्टकृद्द्वेषिहा

केशिहा कंसहृद्वंशिकावादकः ।

पूतनाकोपकःसूरजाखेलनो

बालगोपालकः पातु मां सर्वदा


कुञ्चितैः कुन्तलैर्भ्राजमानाननं

रत्नमौलिं लसत्कुण्डलं गण्डयोः ।

हारकेयूरकं कङ्कणप्रोज्ज्वलं

किङ्किणीमञ्जुलं श्यामलं तं भजे 


अच्युतस्याष्टकं यः पठेदिष्टदं

प्रेमतः प्रत्यहं पूरुषः सस्पृहम् ।

वृत्ततः सुन्दरं कर्तृविश्वम्भरस्तस्य

वश्यो हरिर्जायते सत्वरम्


Achyutam keshavam lyrics meaning in hindi-


कौन कहेते है भगवान आते नहीं – 2
तुम मीरा के जैसे बुलाते नहीं – 2
अच्युतम केशवं कृष्ण दामोदरं
रामा नारायणं जानकी वल्लभं |

कौन कहेते है भगवान खाते नहीं -2
बेर शबरी के जैसे  खिलाते नहीं -2
अच्युतम केशवं कृष्ण दामोदरं
रामा नारायणं जानकी वल्लभं |

कौन कहेते है भगवान सोते नहीं – 2
माँ यशोदा के जैसे सुलाते नहीं  – 2
अच्युतम केशवं कृष्ण दामोदरं
रामा नारायणं जानकी वल्लभं |

कौन कहेते है भगवान नाचते नहीं -2
गोपियों के तरह तुम नचाते नहीं -2
अच्युतम केशवं कृष्ण दामोदरं
रामा नारायणं जानकी वल्लभं |





एक टिप्पणी भेजें

0 टिप्पणियाँ